1 / 23

Srimad Bhagavatam Memorization Verses

Srimad Bhagavatam Memorization Verses. SB 1.1.1 om ́ namo bhagavate vāsudevāya janmādy asya yato ' nvayād itarataś cārtheṣv abhijñah ̣ svarāt ̣ tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayah ̣ tejo-vāri-mṛdām ́ yathā vinimayo yatra tri- sargo ' mṛṣā

yardley
Télécharger la présentation

Srimad Bhagavatam Memorization Verses

An Image/Link below is provided (as is) to download presentation Download Policy: Content on the Website is provided to you AS IS for your information and personal use and may not be sold / licensed / shared on other websites without getting consent from its author. Content is provided to you AS IS for your information and personal use only. Download presentation by click this link. While downloading, if for some reason you are not able to download a presentation, the publisher may have deleted the file from their server. During download, if you can't get a presentation, the file might be deleted by the publisher.

E N D

Presentation Transcript


  1. Srimad Bhagavatam Memorization Verses

  2. SB 1.1.1 oḿ namobhagavatevāsudevāya janmādyasyayato 'nvayāditarataś cārtheṣvabhijñaḥ svarāṭ tene brahma hṛdāyaādi-kavaye muhyantiyatsūrayaḥ tejo-vāri-mṛdāḿ yathāvinimayo yatra tri-sargo 'mṛṣā dhāmnāsvenasadānirasta-kuhakaḿ satyaḿ paraḿ dhīmahi

  3. SB 1.1.2 dharmaḥ projjhita-kaitavo 'tra paramonirmatsarāṇāḿ satāḿ vedyaḿ vāstavamatravastu śivadaḿ tāpa-trayonmūlanam śrīmad-bhāgavatemahā-muni-kṛte kiḿ vāparairīśvaraḥ sadyohṛdyavarudhyate 'tra kṛtibhiḥ śuśrūṣubhistat-kṣaṇāt

  4. SB 1.1.10 prāyeṇālpāyuṣaḥ sabhya kalāvasminyugejanāḥ mandāḥ sumanda-matayo manda-bhāgyāhyupadrutāḥ

  5. SB 1.2.4 nārāyaṇaḿ namaskṛtya naraḿ caivanarottamam devīḿ sarasvatīḿ vyāsaḿ tatojayamudīrayeṭ

  6. SB 1.2.6 savaipuḿsāḿ parodharmo yatobhaktiradhokṣaje ahaitukyapratihatā yayātmāsuprasīdati

  7. SB 1.2.7 vāsudevebhagavati bhakti-yogaḥ prayojitaḥ janayatyāśuvairāgyaḿ jñānaḿ cayadahaitukam

  8. SB 1.2.8 dharmaḥ svanuṣṭhitaḥ puḿsāḿ viṣvaksena-kathāsu yaḥ notpādayedyadiratiḿ śramaeva hi kevalam

  9. SB 1.2.11 vadanti tat tattva-vidas tattvaḿ yajjñānamadvayam brahmetiparamātmeti bhagavānitiśabdyate

  10. SB 1.2.13 ataḥ pumbhirdvija-śreṣṭhā varṇāśrama-vibhāgaśaḥ svanuṣṭhitasyadharmasya saḿsiddhirhari-toṣaṇam

  11. SB 1.2.17 śṛṇvatāḿ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ hṛdyantaḥ sthohyabhadrāṇi vidhunotisuhṛtsatām

  12. SB 1.2.18 naṣṭa-prāyeṣvabhadreṣu nityaḿ bhāgavata-sevayā bhagavatyuttama-śloke bhaktirbhavatinaiṣṭhikī

  13. SB 1.2.19 tadā rajas-tamo-bhāvāḥ kāma-lobhādayaś ca ye ceta etair anāviddhaḿ sthitaḿ sattve prasīdati

  14. SB 1.3.20 avatāre ṣoḍaśame paśyan brahma-druho nṛpān triḥ-sapta-kṛtvaḥ kupito niḥ-kṣatrām akaron mahīm

  15. SB 1.3.28 ete cāḿśa-kalāḥ puḿsaḥ kṛṣṇas tu bhagavān svayam indrāri-vyākulaḿ lokaḿ mṛḍayanti yuge yuge

  16. SB 1.3.43 kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha kalau naṣṭa-dṛśām eṣa purāṇārko 'dhunoditaḥ

  17. SB 1.5.10 na yad vacaś citra-padaḿ harer yaśo jagat-pavitraḿ pragṛṇīta karhicit tad vāyasaḿ tīrtham uśanti mānasā na yatra haḿsā niramanty uśik-kṣayāḥ

  18. SB 1.5.11 tad-vāg-visargo janatāgha-viplavo yasmin prati-ślokam abaddhavaty api nāmāny anantasya yaśo 'ńkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ

  19. SB 1.5.17 tyaktvā sva-dharmaḿ caraṇāmbujaḿ harer bhajann apakvo 'tha patet tato yadi yatra kva vābhadram abhūd amuṣya kiḿ ko vārtha āpto 'bhajatāḿ sva-dharmataḥ

  20. SB 1.7.10 sūta uvāca ātmārāmāś ca munayo nirgranthā apy urukrame kurvanty ahaitukīḿ bhaktim ittham-bhūta-guṇo hariḥ

  21. SB 1.8.25 vipadaḥ santu tāḥ śaśvat tatra tatra jagad-guro bhavato darśanaḿ yat syād apunar bhava-darśanam

  22. SB 1.8.26 janmaiśvarya-śruta-śrībhir edhamāna-madaḥ pumān naivārhaty abhidhātuḿ vai tvām akiñcana-gocaram

  23. SB 1.13.10 bhavad-vidhā bhāgavatās tīrtha-bhūtāḥ svayaḿ vibho tīrthī-kurvanti tīrthāni svāntaḥ-sthena gadābhṛtā

More Related