60 likes | 138 Vues
Discover the fundamentals of Sanskrit language with this comprehensive guide containing key vocabulary, grammar, and usage. Perfect for beginners and enthusiasts alike. Explore the intricacies of this ancient language and enhance your understanding.
E N D
sainQakaya-ma\ 1 t~Ova t~ +eva 2 Bagavannayama\ Bagavana\ +Ayama\ 3 XvaasaXcaXvaasa: + ca 4 KlvakRt&a: Klau+AkRt&a: 5 saPtOta: saPt+ eta: 6 kraotIitkraoit+ [it
vaa@yaat\ Avyayapdcayanama\ • 1 %vaMkdagaRhMgaimaYyaisa? • 2 AQaunaa k: samaya: . • 3 maha%maagaanQaIsadasa%yaMvaditsma. • 4 AhMXva:ivaValayaMgaimaYyaaima. • 5 [danaIM%vaMXlaaokMpz. • ]pirp`d%tvaa@yaoYausamaanaaqa-k Anya Avyapdainap`yaujyavaa@yaainapuna: ilaKt. • ( saamp`tma\ . kqaM .ixap`ma\ .naOva .ikmaqa- M .sava-da)
k: kM vadit . • 1 maUK- vaOV AlaM pirEamaoNa . gaiNaka vaOVma\. • 2 ku~ ku~ raimalak: . Pirva`ajak: XaaiNDlyama\ . • 3 ivaYavaogaa: Xatma\. vaOV: gaiNakama\ . • 4 gauilaka: mayaa AanaIta: . vaOV: caoTIma\ . • 5 [dma\ ]dkma\ . caoTI vaOVma\ . • 6 Aro p`%yaagatp`aNa: Klau Bagavaana\ . • XaaiNDlya: svayama\ .
ivaprItaqa-kXabda:. • 1 gauNaa: xdaoYaa: • 2 svaIkar: xitrskar: • 3 dixaNahst: xvaamahst: • 4 AnanyaaxAnyaa • 5 kRt&: xAkRt&:
AnaucCodM piz%vaa p`Xnaana\ ]<art. • saMskRtBaaYaa saMsaarsya p`acaInatmaa BaaYaa Aist.eYaa dovavaaNaI Aip kqyato.AsyaaM BaaYaayaaM sava-ivaQaM &anaM iva&anaM ca Aist.sadacaarsya naIitXaas~sya ca ]ccatmaa iXaxaa Aip saMskRtBaaYayaa p`aPyato.p`acaInakalao [yaM BaaYaa doXasya vyavaharBaaYaa AasaIt\.saMskRitkdRYT\yaa tu [yaM ivaXvaBaaYaa Aist.eYaa savaa-saama\ Aaya-BaaYaaNaaM jananaI Aist.vaalmaIik vyaasa Baasa kailadasa BavaBaUit [%yaadya: kvaya: ivaXvavaa=\mayasya AmaUlyaaina r%naaina saint.saMskRtsya p`caaraya AsmaaiBa: sava-da p`ya%na: krNaIya:.saMskRtBaaYaayaaM samBaaYaNasya AByaasa: krNaIya:.gaIta ramaayaNaaidga`nqaanaaM pirXaIlanaM Aip krNaIyama\.[yaM BaartIyaanaaM rajaBaaYaa Bavaot\.
ir@tsqaanaaina samauicatpdO: pUryat • saMskRtBaaYaa------p`acaInatmaaBaaYaaAist.eYaadovavaaNaIAipkqyato.AsyaaM ------sava-ivaQaM &anaMiva&anaM ca Aist.sadacaarsyanaIitXaas~sya ca ]ccatmaaiXaxaaAip ------p`aPyato.p`acaInakalao [yaMBaaYaadoXasya------ AasaIt\.saMskRitkdRYT\yaatu [yaMivaXvaBaaYaaAist.eYaasavaa-saama\ ------ jananaIAist.vaalmaIikvyaasaBaasa------ BavaBaUit [%yaadya: kvaya: ivaXvavaa=\mayasyaAmaUlyaainar%naainasaint.saMskRtsyap`caarayaAsmaaiBa: sava-da ------krNaIya:.saMskRtBaaYaayaaM------ AByaasa: krNaIya:.gaItaramaayaNaaidga`nqaanaaMpirXaIlanaMAip------.[yaMBaartIyaanaaM------ Bavaot\. • Aaya-BaaYaaNaaMsaMsaarsyavyavaharBaaYaap`ya%na: BaaYaayaaMkrNaIyama\ rajaBaaYaa • saMskRtBaaYayaasamBaaYaNasyakailadasa