170 likes | 266 Vues
ibalasya vaaNaI na kdaip mao Eauta. [yaM kqaa pHcatnt`at ]dQaRta. pHcatnt`sya rcaiyata ivaYNauSamaa-. pHcatnto` pHca Baagaa: saint. imat`Baod: imat`saMp`aiPt: kakaolaUkIyama labQap`NaaSa: AprIixatkarkma ca.
E N D
[yaM kqaa pHcatnt`at\ ]d\QaRta. pHcatnt`sya rcaiyata ivaYNauSamaa-. pHcatnto` pHca Baagaa: saint. imat`Baod: imat`saMp`aiPt: kakaolaUkIyama\ labQap`NaaSa: AprIixatkarkma\ ca.
kismaMiScat\ vanao KrnaKr: naama isaMh: p`itvasait sma. sa: kdaicat\ [tstt: pirBa`mana\ xauQaat-: na ikiHcadip AaharM p`aPtvaana\.
tt: saUyaa-stsamayao ekaM mahtIM gauhaM dRYT\vaa sa: Aicantyat\ “naUnama\ etsyaaM gauhayaaM ra~aO kao|ip jaIva: AagacCit. At: A~Ova inagaUZao BaU%vaa itYzaima” [it.
pdaqa- pircaya: • kdaicat\ Ä kdacana • pirBa`mana\ Ä pya-Tna\ • xauQaat-: Ä bauBauxau: • mahtIM gauhama\ Ä ivaSaalagauhama\ • dRYT\vaa Ä Aalaao@ya.ivalaao@ya.Avalaao@ya • naUnama\ Ä AvaSyamaova • inagaUZao BaU%vaa Ä itraoBaUya
Pa`Snaa: 1´ isaMhsya naama ikma\ Æ KrnaKr:. 2´ sa: kda mahtIma\ gauhama\ dRYTvaana\ Æ saUyaa-stsamayao . 3´ isaMh: kut` p`itvasait sma Æ vanao.
etismana\ Antro gauhayaa: svaamaI diQapucC: naama SaRgaala: samaagacCt\. sa ca yaavat\ pSyait tavat\ isaMhpdpwit: gauhayaaM p`ivaYTa dRSyato, na ca baihragata. SaRgaala: Aicantyat\ “Ahao ivanaYTao|isma. naUnama\ Aismana\ ibalao isaMh: AstIit tk-yaaima. tt\ ikM krvaaiNa”.
evaM ivaican%ya dUrsqa: rvaM ktu-maarbQa:“Baao ibala! Baao ibala! ikM na smarisa, yanmayaa %vayaa sah samaya: kRtao|ist yat\ yadahM baa(t: p`%yaagaimaYyaaima tda %vaM maama\ AakariyaYyaisa yaid %vaM maaM na Aa*vayaisa tih- AhM iWtIyaM ibalaM yaasyaaima” [it.
Sabdaqaa-: • Antro = Antralao.maQyao • isaMhpdpwit: = isaMhcarNapwit: • tk-yaaima = icantyaaima • ivaican%ya = tk-iya%vaa.ivacaaya- • rvama\ = Sabdma\ • samaya: = pNa:.inayama: • baah\yat: = baa*yapxaat\ • AakariyaYyaisa = SabdapiyaYyaisa.Aa*vayaisa. • yaasyaaima = gaimaYyaaima
Pa`Snaa: 1´ gauhayaa: svaamaI k: AasaIt\ Æ SaRgaala:. 2´ SaRgaalasya naama ikma\ Æ diQapucC:. 3´ ‘ivacaaya-’ [it Aqao- At` ikma\ pdma\ p`yau@tma\ Æ ivaican%ya .
Aqa etcC/u%vaa isaMh: Aicantyat\ “naUnamaoYaa gauha svaaimana: sada samaa*\vaanaM kraoit. Parntu mad\Bayaat\ na ikiHcat\ vadit.” • Aqavaa saaiQvadma\ ]cyato – Bayasan~stmanasaaM hstpadaidka: iËyaa:. p`vat-nto na vaaNaI ca vaopqauScaaiQakao Bavaot\..1.. • Anvaya: - • Bayasan~stmanasaaM hstpadaidka: iËyaa: vaaNaI ca na • p`vat-nto. vaopqau: ca AiQak: Bavaot\.
etcC/u%vaa Ä etdakNya-. • ]cyato Ä kqyato. • Bayasan~stmanasaama\ Ä BayaBaItcaotsaama\. • vaopqau: Ä kmpnama\. • sainQaivacCod: • ett\ + Eau%vaa Ä etcCuR%vaa • vaopqau: + ca + AiQak: Ä vaopqauScaaiQak:
tdhma\ Asya Aa*vaanaM kraoima. evaM sa: ibalao p`ivaSya mao BaaojyaM BaivaYyait. [%qaM ivacaaya- isaMh: sahsaa SaRgaalasya Aah\vaanamakraot\. isaMhsya ]ccagaja-nap`itQvainanaa saa gauha ]ccaO: SaRgaalama\ Aa*vayat\. Anaona Anyao|ip pSava: BayaBaIta: ABavana\. SaRgaalaao|ip tt: dUrM plaayamaana: [mamapzt\ - AnaagatM ya: kuÉto sa SaaoBato sa Saaocyato yaao na krao%yanaagatma\. vanao|~ saMsqasya samaagata jara ibalasya vaaNaI na kdaip mao Eauta..2..
Anvaya: • ya: AnaagatM kuÉto sa SaaoBato, ya: Anaagatma\ na kraoit sa Saaocyato. A~ vanao saMsqasya ( mao ) jara samaagata ( prM ) mao kdaip ibalasya vaaNaI na Eauta. • ivacaaya- Ä ivaican%ya. • sahsaa Ä Aksmaat\. • Anaagatma\ Ä na Aagatma\.
p`Snaa: 1´ isaMh: ksya Aa*vaanama\ Akraot\ Æ SaRgaalasya . 2´ gauha kona p`itQvainata Æ isaMhgaja-naona . 3´ hstpadaidka: iËyaa: koYaaM na p`vat-nto Æ Bayasant`stmanasaama\ .
AByaasapi~ka p`d%%aivaklpoBya: ]icatM ]%%arma\ ica%vaailaKt 1 ‘ibalasyavaaNaInakdaipmaoEauta’ AyaMpaz: ksmaat\ ]d\QaRt: Æ ³ ramaayaNaat\ ‚ ihtaopdoSaat\ ‚ pHcatnt`at\ ´ 2 pHcatnt`o kit Baagaa: saint Æ ³ ca%vaar: ‚ pHca ‚ t`ya: ´ 3 pHcatnt`syalaoKk: k: Æ ³ ivaYNauSamaa- ‚ vaalmaIik: ‚ vaodvyaasa: ´
rcanaa%makma\ maUlyaa=\knama\ Paazo Aagatanaama\ Avyayaanaama\ cayanama\ kurut. Paazo Aagatanaama\ sainQa sainQacCodana\ ica%vaa ilaKt. AnyakqaadInaama\ cayanama\ .